B 353-4 Bādarāyaṇ(ī)yātr(ā)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/4
Title: Bādarāyaṇ[ī]yātr[ā]
Dimensions: 21.6 x 7.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1713
Acc No.: NAK 5/7763
Remarks:
Reel No. B 353-4 Inventory No. 92095
Title Vādarāyaṇīyātrā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol.1v
Size 22.0 x 7.5 cm
Folios 5
Lines per Folio 5
Foliation figures in the both middle margin of the verso
Scribe Nandarāma
Date of Copying ŚS 1703
Place of Copying Kāntipura
Place of Deposit NAK
Accession No. 5/7763
Manuscript Features
Available folios are 2r–6v
Excerpts
Beginning
-
putrānvitā strīvihagās tvasaṃkhyāḥ
savye kharo vā vidhavā ca liṃgī
pakṣeṇa māse(2)na nivarttanaṃ syāt 2
kośasthāne naraṇām asuragurubudhau dharmakāmārthalā(3)bhaṃ
vastraṃ (!) prāptiṃ ca jīvo dhanasukham atulaṃ śatrupakṣakṣayaṃ ca
maṃdo baṃdhaṃ ca dī(4)rghaṃ maraṇam atha kujaḥ kośahāniṃ ca bhānuś caṃdraḥ
kuryān narendra (!) priyajanasa(5)hitaṃ rāhur unmādayuktaṃ 3 (fol. 2r1–5)
End
ravisutakujasūryā buddhināśaṃ narāṇāṃ
janayati kumudeṃśo (4) vyādhipīḍākṣayaṃ ca
suragurubudhaśukrā dvādaśthā narāṇāṃ
nijayatamasa(5)mūhaḥ (!) kurvate naṣṭavīryaṃ 23
putrānvitā strīvidhavā nṛpaś ca
rikto ghaṭo veda(1)ninādavīṇā
kṛchreṇa kāryaṃ samupaiti siddhiṃ
varṣeṇa yātrā vinivarttanaṃ syāt (2) 24 (fol. 6r3–6v2)
Colophon
iti vādarāyaṇīyātṛā saṃpūrṇaṃ (!) śubhaṃ || || śrīśāke 17[[0]]3 māse phālguna(3)śukla (!) 13 idaṃ pustakaṃ nandarā[[me]]ṇa liṣitaṃ (!) kāntipura śubhūyāt (!) || || ❁ || ❁ || (fol. 6v2–3)
Microfilm Details
Reel No. B 353/4
Date of Filming 06-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-11-2006
Bibliography