B 353-4 Bādarāyaṇ(ī)yātr(ā)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/4
Title: Bādarāyaṇ[ī]yātr[ā]
Dimensions: 21.6 x 7.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1713
Acc No.: NAK 5/7763
Remarks:


Reel No. B 353-4 Inventory No. 92095

Title Vādarāyaṇīyātrā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol.1v

Size 22.0 x 7.5 cm

Folios 5

Lines per Folio 5

Foliation figures in the both middle margin of the verso

Scribe Nandarāma

Date of Copying ŚS 1703

Place of Copying Kāntipura

Place of Deposit NAK

Accession No. 5/7763

Manuscript Features

Available folios are 2r–6v

Excerpts

Beginning

-

putrānvitā strīvihagās tvasaṃkhyāḥ

savye kharo vā vidhavā ca liṃgī

pakṣeṇa māse(2)na nivarttanaṃ syāt 2

kośasthāne naraṇām asuragurubudhau dharmakāmārthalā(3)bhaṃ

vastraṃ (!) prāptiṃ ca jīvo dhanasukham atulaṃ śatrupakṣakṣayaṃ ca

maṃdo baṃdhaṃ ca dī(4)rghaṃ maraṇam atha kujaḥ kośahāniṃ ca bhānuś caṃdraḥ

kuryān narendra (!) priyajanasa(5)hitaṃ rāhur unmādayuktaṃ 3 (fol. 2r1–5)

End

ravisutakujasūryā buddhināśaṃ narāṇāṃ

janayati kumudeṃśo (4) vyādhipīḍākṣayaṃ ca

suragurubudhaśukrā dvādaśthā narāṇāṃ

nijayatamasa(5)mūhaḥ (!) kurvate naṣṭavīryaṃ 23

putrānvitā strīvidhavā nṛpaś ca

rikto ghaṭo veda(1)ninādavīṇā

kṛchreṇa kāryaṃ samupaiti siddhiṃ

varṣeṇa yātrā vinivarttanaṃ syāt (2) 24 (fol. 6r3–6v2)

Colophon

iti vādarāyaṇīyātṛā saṃpūrṇaṃ (!) śubhaṃ || || śrīśāke 17[[0]]3 māse phālguna(3)śukla (!)  13 idaṃ pustakaṃ nandarā[[me]]ṇa liṣitaṃ (!) kāntipura śubhūyāt (!) || || ❁ || ❁ || (fol. 6v2–3)

Microfilm Details

Reel No. B 353/4

Date of Filming 06-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-11-2006

Bibliography